NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, April 29, 2021

29th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:45 AM
Suryastamam :- 08:03 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Krishna Paksham

Tithi
Thadiya   - Apr 28 03:04 PM – Apr 29 11:40 AM
Chavithi   - Apr 29 11:40 AM – Apr 30 08:40 AM

BRUHASPATI Vasara 

Nakshatram 
Jyeshta - Apr 29 03:59 AM – Apr 30 01:38 AM
Moola - Apr 30 01:38 AM – Apr 30 11:45 PM

Yoga
Parigha - Apr 29 01:18 AM – Apr 29 09:33 PM
Siva - Apr 29 09:33 PM – Apr 30 06:11 PM

Karanams
Vishti - Apr 29 01:19 AM – Apr 29 11:40 AM
Bava - Apr 29 11:40 AM – Apr 29 10:06 PM
Balava - Apr 29 10:06 PM – Apr 30 08:40 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 03:04 PM – 04:44 PM 
Yamaganda Kalam - 06:45 AM – 08:25 AM
Gulika Kalam - 10:05 AM – 11:45 AM
Dur Muhurat -  
11:11 AM – 12:04 PM,
04:30 PM – 05:23 PM
Varjyam - 10:17 PM – 11:45 PM 

Auspicious Times

Abhijit Muhuratam - 12:57 PM – 01:51 PM
Amrit Kalam - 05:42 PM – 07:08 PM
Brahma Muhuratham - 05:09 AM – 05:57 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day



Sankashtahara Chaturdhi



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com




No comments:

Post a Comment