NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, April 30, 2021

30th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:44 AM
Suryastamam :- 08:03 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Krishna Paksham

Tithi
Chavithi   - Apr 29 11:40 AM – Apr 30 08:40 AM
Panchami [ Tithi Kshaya ]  - Apr 30 08:40 AM – May 01 06:11 AM
Shashti   - May 01 06:11 AM – May 02 04:20 AM

BHRUGU Vasara 

Nakshatram 
Moola - Apr 30 01:38 AM – Apr 30 11:45 PM
Purva Ashadha - Apr 30 11:45 PM – May 01 10:29 PM

Yoga
Siva - Apr 29 09:33 PM – Apr 30 06:11 PM
Siddha - Apr 30 06:11 PM – May 01 03:17 PM

Karanams
Balava - Apr 29 10:06 PM – Apr 30 08:40 AM
Kaulava - Apr 30 08:40 AM – Apr 30 07:21 PM
Taitila - Apr 30 07:21 PM – May 01 06:11 AM
Garija - May 01 06:11 AM – May 01 05:11 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 11:44 AM – 01:24 PM 
Yamaganda Kalam - 04:44 PM – 06:24 PM
Gulika Kalam - 08:24 AM – 10:04 AM
Dur Muhurat - 
09:24 AM – 10:17 AM, 
01:50 PM – 02:44 PM 
Varjyam - 08:51 AM – 10:22 AM 

Auspicious Times

Abhijit Muhuratam - 12:57 PM – 01:50 PM
Amrit Kalam - 05:56 PM – 07:24 PM
Brahma Muhuratham - 05:08 AM – 05:56 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment