NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, April 7, 2021

7th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:11 AM
Suryastamam :- 07:47 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Krishna Paksham

Tithi
Ekadasi —  Apr 06 03:39 PM – Apr 07 03:59 PM
Dwadasi —  Apr 07 03:59 PM – Apr 08 04:46 PM

Sowmya Vasara 

Nakshatram 
Dhanishta — Apr 06 04:05 PM – Apr 07 05:03 PM
Shatabhisha — Apr 07 05:03 PM – Apr 08 06:27 PM

Yoga
Subha —  Apr 07 03:59 AM – Apr 08 03:21 AM

Karanams
Balava — Apr 07 03:45 AM – Apr 07 03:59 PM
Kaulava — Apr 07 03:59 PM – Apr 08 04:19 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  01:29 PM – 03:04 PM
Yamaganda Kalam -  08:45 AM – 10:20 AM
Gulika Kalam -  11:54 AM – 01:29 PM
Dur Muhurat -  01:04 PM – 01:54 PM
Varjyam -  00:40 AM – 02:22 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  None
Brahma Muhurat —  05:34 AM – 06:22 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================
Importance of this day

Sowmya(papamochana) Ekadashi



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment