NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, April 9, 2021

9th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:08 AM
Suryastamam :- 07:49 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Krishna Paksham

Tithi
Thrayodasi — Apr 08 04:46 PM – Apr 09 05:58 PM
Chathurdasi — Apr 09 05:58 PM – Apr 10 07:33 PM

Bhrugu Vasara 

Nakshatram 
Purva Bhadrapada — Apr 08 06:27 PM – Apr 09 08:16 PM
Uttara Bhadrapada — Apr 09 08:16 PM – Apr 10 10:27 PM

Yoga
Brahma — Apr 09 03:03 AM – Apr 10 03:04 AM

Karanams
Vanija — Apr 09 05:19 AM – Apr 09 05:58 PM
Vishti — Apr 09 05:58 PM – Apr 10 06:43 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  11:53 AM – 01:28 PM
Yamaganda Kalam -  04:39 PM – 06:14 PM
Gulika Kalam -  08:43 AM – 10:18 AM
Dur Muhurat -
09:40 AM – 10:31 AM
01:54 PM – 02:44 PM
Varjyam -  06:44 AM – 08:29 AM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 01:54 PM
Amrit Kalam —  Apr 9, 11:28 – 13:12
Brahma Muhurat —  05:32 AM – 06:20 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment