NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, May 22, 2021

22nd May 2021 Panchangam

Vedic Mobile Calendar 


Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 

......................................................................................
 Suroydayam :- 06:28 AM
Suryastamam :- 08:19 PM
......................................................................................
Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Vaishakha Masam

Shukla Paksham

Tithi
Ekadashi :- May 21 10:46 PM - May 22 08:13 PM 
Dwadashi :- May 22 08:13 PM - May 23 05:08 PM 

STHIRA Vasara 

Nakshatram 
Hasta - May 22 03:36 AM - May 23 01:42 AM
Chitta - May 23 01:42 AM - May 23 11:19 PM

Yoga
Vajra - May 21 10:39 AM - May 22 07:47 AM 
Siddhi - May 22 07:47 AM - May 23 04:27 AM

Karanams
Vanijya - May 21 10:46 PM - May 22 09:34 AM
Vishti - May 22 09:34 AM - May 22 08:13 PM
Bava - May 22 08:13 PM - May 23 06:44 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 09:56 AM - 11:40 AM

Yamaganda Kalam - 03:08 PM - 04:52 PM

Gulika Kalam - 06:28 AM - 08:12 AM

Dur Muhurat - 08:19 AM - 09:14 AM

Varjyam - 08:55 AM - 10:21 AM


Auspicious Times

Abhijit Muhuratam - 12:56 PM - 01:51 PM

Amrit Kalam - 08:10 PM - 09:39 PM

Brahma Muhuratham - 04:51 AM - 05:39 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu...
Mangalam Mahath... 
========================================

Importance of this day

MOHINI EKADASHI


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 



Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment