NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, June 13, 2021

13th June 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 

......................................................................................

 Suroydayam :- 06:23 AM

Suryastamam :- 08:31 PM

......................................................................................

Plava Samvatsaram

Uttara Aayanam

GRISHMA Rutu

Jyeshtha Masam

Shukla Paksham

Tithi

  1. Thadiya  - Jun 12 09:48 AM – Jun 13 11:10 AM
  2. Chavithi   - Jun 13 11:10 AM – Jun 14 12:04 PM

BHANU Vasara 

Nakshatram 

  1. Punarvasu - Jun 12 06:27 AM – Jun 13 08:31 AM
  2. Pushya - Jun 13 08:31 AM – Jun 14 10:06 AM

Yoga

  1. Dhruva - Jun 12 11:00 PM – Jun 13 10:57 PM
  2. Vyaghata - Jun 13 10:57 PM – Jun 14 10:30 PM

Karanams

  1. Garija - Jun 12 10:32 PM – Jun 13 11:10 AM
  2. Vanija - Jun 13 11:10 AM – Jun 13 11:41 PM
  3. Vishti - Jun 13 11:41 PM – Jun 14 12:04 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 6:45 PM – 8:31 PM

Yamaganda Kalam - 1:27 PM – 3:13 PM

Gulika Kalam - 4:59 PM – 6:45 PM

Dur Muhurat - 06:38 PM – 07:34 PM

Varjyam - 05:03 PM – 06:45 PM

Auspicious Times

Abhijit Muhuratam - 12:59 PM – 01:55 PM

Amrit Kalam - 03:17 AM – 04:59 AM

Brahma Muhuratham - 04:47 AM – 05:35 AM

======================================== 

Shubham bhuyath... 

Sarvejanaha Sukhinobhavantu... 

Lokaasamastat Sukhinobhavantu...

Shubhamastu..

Mangalam Mahath.. 

========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 

Anantha Krishna Sastry Munimadugu

Call/Text to +1(903) 347-2647 

panyampujas@gmail.com

No comments:

Post a Comment