NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, June 14, 2021

15th june 2021 panchangam

Vedic Mobile Calendar

Sri Matre Namaha                                     Om Dram Dattatreyaya Namaha 

......................................................................................

 Suroydayam :- 06:23 AM

Suryastamam :- 08:32 PM

......................................................................................

Plava Samvatsaram

Uttara Aayanam

GRISHMA Rutu

JYESHTHA Masam

Shukla Paksham

Tithi

  1. Panchami  Jun 14 12:04 PM – Jun 15 12:27 PM
  2. Shashti   - Jun 15 12:27 PM – Jun 16 12:16 PM

BHOUMA Vasara 

Nakshatram 

  1. Ashlesha - Jun 14 10:06 AM – Jun 15 11:12 AM
  2. Magha - Jun 15 11:12 AM – Jun 16 11:45 AM

Yoga

  1. Harshana - Jun 14 10:30 PM – Jun 15 09:38 PM
  2. Vajra - Jun 15 09:38 PM – Jun 16 08:19 PM

Karanams

  1. Balava - Jun 15 12:20 AM – Jun 15 12:27 PM
  2. Kaulava - Jun 15 12:27 PM – Jun 16 12:25 AM
  3. Taitila - Jun 16 12:25 AM – Jun 16 12:16 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 05:00 PM – 06:46 PM

Yamaganda Kalam -  09:55 AM – 11:41 AM

Gulika Kalam - 01:27 PM – 03:14 PM

Dur Muhurat - 

  1. 09:13 AM – 10:09 AM 
  2. 12:28 AM – 01:08 AM

Varjyam - 11:28 PM – 01:06 AM


Auspicious Times

Abhijit Muhuratam - 12:59 PM – 01:56 PM

Amrit Kalam - 09:32 AM – 11:12 AM

Brahma Muhuratham - 04:47 AM – 05:35 AM

======================================== 

Shubham bhuyath... 

Sarvejanaha Sukhinobhavantu... 

Lokaasamastat Sukhinobhavantu...

Shubhamastu..

Mangalam Mahath.. 

========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 

Anantha Krishna Sastry Munimadugu

Call/Text to +1(903) 347-2647 

panyampujas@gmail.com

No comments:

Post a Comment