NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, June 16, 2021

16th June 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 

......................................................................................

 Suroydayam :-  06:23 AM

Suryastamam :- 08:32 PM

......................................................................................

Plava Samvatsaram

Uttara Aayanam

GRISHMA Rutu

JYESHTHA Masam

Shukla Paksham

Tithi

  1. Shashti  Jun 15 12:27 PM – Jun 16 12:16 PM
  2. Sapthami   - Jun 16 12:16 PM – Jun 17 11:30 AM

SOWMYA Vasara 

Nakshatram 

  1. Magha - Jun 15 11:12 AM – Jun 16 11:45 AM
  2. Purva Phalguni - Jun 16 11:45 AM – Jun 17 11:43 AM

Yoga

  1. Vajra - Jun 15 09:38 PM – Jun 16 08:19 PM
  2. Siddhi - Jun 16 08:19 PM – Jun 17 06:32 PM

Karanams

  1. Taitila - Jun 16 12:25 AM – Jun 16 12:16 PM
  2. Garija - Jun 16 12:16 PM – Jun 16 11:57 PM
  3. Vanija - Jun 16 11:57 PM – Jun 17 11:30 AM


......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 1:28 PM – 3:14 PM

Yamaganda Kalam - 8:09 AM – 9:55 AM

Gulika Kalam - 11:41 AM – 1:28 PM

Dur Muhurat - 12:59 PM – 01:56 PM

Varjyam - 07:44 PM – 09:20 PM


Auspicious Times

Abhijit Muhuratam - Nil

Amrit Kalam - 09:17 AM – 10:56 AM

Brahma Muhuratham - 04:47 AM – 05:35 AM

======================================== 

Shubham bhuyath... 

Sarvejanaha Sukhinobhavantu... 

Lokaasamastat Sukhinobhavantu...

Shubhamastu..

Mangalam Mahath.. 

========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 

Anantha Krishna Sastry Munimadugu

Call/Text to +1(903) 347-2647 

panyampujas@gmail.com

1 comment:

  1. The delightful article you have posted here. This is a good way to increase our knowledge. Continue sharing this kind of articles, Thank you.scorpio woman traits

    ReplyDelete