NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, June 22, 2021

22nd June 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:33 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshtha Masam

Shukla Paksham

Tithi
Thrayodasi   - Jun 21 11:52 PM – Jun 22 08:29 PM
Chathurdasi   - Jun 22 08:29 PM – Jun 23 05:02 PM

Bhauma Vasara 

Nakshatram 
Anuradha - Jun 22 03:52 AM – Jun 23 01:18 AM
Jyeshta - Jun 23 01:18 AM – Jun 23 10:41 PM

Yoga
Sadhya - Jun 22 03:21 AM – Jun 22 11:30 PM
Subha - Jun 22 11:30 PM – Jun 23 07:36 PM

Karanams
Kaulava - Jun 21 11:52 PM – Jun 22 10:12 AM
Taitila - Jun 22 10:12 AM – Jun 22 08:30 PM
Garija - Jun 22 08:30 PM – Jun 23 06:46 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 05:01 PM – 06:47 PM 
Yamaganda Kalam - 09:56 AM – 11:43 AM
Gulika Kalam - 01:29 PM – 03:15 PM
Dur Muhurat - 
09:14 AM – 10:11 AM 
12:30 AM – 01:09 AM 
Varjyam - 06:17 AM – 07:43 AM 

Auspicious Times

Abhijit Muhuratam - 01:01 PM – 01:57 PM
Amrit Kalam - 04:01 PM – 05:27 PM
Brahma Muhuratham - 04:48 AM – 05:36 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment