NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, June 23, 2021

23rd June 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 

......................................................................................
 Suroydayam :-  06:25 AM
Suryastamam :-  08:34 PM
......................................................................................
Plava Samvatsaram
Uttara Aayanam
GRISHMA Rutu
JYESHTHA Masam
Shukla Paksham

Tithi
Chaturdashi - Jun 22 08:29 PM - Jun 23 05:02 PM
Pornima - Jun 23 05:02 PM Jun 24 01:39 PM

Soumya Vasara 

Nakshatram 
Jyeshtha - Jun 23 01:18 AM - Jun 23 10:41 PM 
Moola - Jun 23 10:41 PM - Jun 24 08:10 PM 

Yoga
Shubha - Jun 22 11:30 PM - Jun 23 07:36 PM 
Shula - Jun 23 07:36 PM -  Jun 24 03:46 PM 

Karanams
Garija - Jun 23 08:30 PM - Jun 23 06:46 AM 
Vanija - Jun 23 06:46 AM - Jun 23 05:02 PM 
Vishthi - Jun 23 05:02 PM - Jun 24 03:20 AM 
Bava - Jun 24 03:20 AM - Jun 24 01:39 PM  

......................................................................................
Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 01:29 PM - 03:15 PM 

Yamaganda Kalam - 08:10 AM - 09:57 AM 

Gulika Kalam - 11:43 AM - 01:57 PM 

Dur Muhurat - 01:01 PM - 01:57 PM 

Varjyam - 06:44 PM - 08:10 PM 

Auspicious Times

Abhijit Muhuratam - Nil 
Amrit Kalam - 02:50 PM - 04:16 PM 
Brahma Muhuratham - 04:48 AM - 05:36 AM  


======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment