NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, June 2, 2021

2nd June 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:26 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Vaishakha Masam

Krishna Paksham

Tithi
Ashtami   - Jun 01 02:16 PM – Jun 02 02:43 PM
Navami   - Jun 02 02:43 PM – Jun 03 03:52 PM

SOMYA Vasara 

Nakshatram 
Shatabhisha - Jun 01 05:37 AM – Jun 02 06:29 AM
Purva Bhadrapada - Jun 02 06:30 AM – Jun 03 08:05 AM

Yoga
Vishkambha - Jun 01 04:32 PM – Jun 02 03:56 PM
Prithi - Jun 02 03:56 PM – Jun 03 03:53 PM

Karanams
Kaulava - Jun 02 02:24 AM – Jun 02 02:43 PM
Taitila - Jun 02 02:43 PM – Jun 03 03:13 AM
Garija - Jun 03 03:13 AM – Jun 03 03:52 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 01:25 PM – 03:10 PM 
Yamaganda Kalam - 08:09 AM – 09:54 AM
Gulika Kalam - 11:40 AM – 01:25 PM
Dur Muhurat - 12:57 PM – 01:53 PM 
Varjyam - 01:19 PM – 03:01 PM 

Auspicious Times

Abhijit Muhuratam - Nil
Amrit Kalam - 11:33 PM – 01:15 AM
Brahma Muhuratham - 04:48 AM – 05:36 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


RareDay Combinations

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

amāvasyā tu somena saptamī bhānunā saha|
caturthī bhūmiputreṇa somaputreṇa cāṣṭamī|
catasrastithayastvetāḥ sūryagrahaṇasannibhāḥ||

అమావస్యా తు సోమేన సప్తమీ భానునా సహ|
చతుర్థీ భూమిపుత్రేణ సోమపుత్రేణ చాష్టమీ|
చతస్రస్తిథయస్త్వేతాః సూర్యగ్రహణసన్నిభాః||


aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

Reference
Dharma sindhu



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment