NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, July 15, 2021

15th July 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:35 AM
Suryastamam :- 08:31 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Shashti   - Jul 14 08:46 PM – Jul 15 07:36 PM
Sapthami   - Jul 15 07:36 PM – Jul 16 06:04 PM

BRUHASPATHI Vasara 

Nakshatram 
Uttara Phalguni - Jul 14 05:12 PM – Jul 15 04:51 PM
Hasta - Jul 15 04:51 PM – Jul 16 04:07 PM

Yoga
Parigha - Jul 15 01:13 AM – Jul 15 11:12 PM
Siva - Jul 15 11:12 PM – Jul 16 08:54 PM

Karanams
Kaulava - Jul 14 08:46 PM – Jul 15 08:14 AM
Taitila - Jul 15 08:14 AM – Jul 15 07:36 PM
Garija - Jul 15 07:36 PM – Jul 16 06:53 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 03:17 PM – 05:02 PM  
Yamaganda Kalam - 06:34 AM - 08:19 AM 
Gulika Kalam - 10:03 AM – 11:48 AM
Dur Muhurat -
11:13 AM – 12:09 PM
04:48 PM – 05:44 PM  
Varjyam - 01:00 AM – 02:33 AM 

Auspicious Times

Abhijit Muhuratam - 01:05 PM – 02:01 PM
Amrit Kalam - 09:45 AM – 11:20 AM
Brahma Muhuratham - 04:58 AM – 05:46 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


Skanda Sashti



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment