NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, July 18, 2021

18th July 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:36 AM
Suryastamam :- 08:30 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Navami   - Jul 17 04:11 PM – Jul 18 01:59 PM
Dasami   - Jul 18 01:59 PM – Jul 19 11:30 AM

BHANU Vasara 

Nakshatram 
Swati - Jul 17 03:02 PM – Jul 18 01:38 PM
Vishaka - Jul 18 01:38 PM – Jul 19 11:57 AM

Yoga
Sadhya - Jul 17 06:18 PM – Jul 18 03:26 PM
Subha - Jul 18 03:26 PM – Jul 19 12:21 PM

Karanams
Kaulava - Jul 18 03:07 AM – Jul 18 01:59 PM
Taitila - Jul 18 01:59 PM – Jul 19 12:46 AM
Garija - Jul 19 12:46 AM – Jul 19 11:30 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 06:46 PM – 08:30 PM 
Yamaganda Kalam - 01:33 PM – 03:17 PM
Gulika Kalam - 05:01 PM – 06:46 PM
Dur Muhurat - 06:39 PM – 07:34 PM 
Varjyam - 06:50 PM – 08:20 PM 

Auspicious Times

Abhijit Muhuratam - 01:05 PM – 02:01 PM
Amrit Kalam - 03:46 AM – 05:15 AM
Brahma Muhuratham - 05:00 AM – 05:48 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment