NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, July 20, 2021

20th July 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:38 AM
Suryastamam :- 08:29 PM
......................................................................................

Plava Samvatsaram

Dakshina Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Ekadasi   - Jul 19 11:30 AM – Jul 20 08:47 AM
Dwadasi[Tithi Kshaya]  - Jul 20 08:47 AM – Jul 21 05:56 AM
Thrayodasi   - Jul 21 05:56 AM – Jul 22 03:03 AM

BHOUMA Vasara 

Nakshatram 
Anuradha - Jul 19 11:57 AM – Jul 20 10:03 AM
Jyeshta - Jul 20 10:03 AM – Jul 21 08:00 AM

Yoga
Sukla - Jul 19 12:21 PM – Jul 20 09:05 AM
Brahma - Jul 20 09:05 AM – Jul 21 05:41 AM
Indra - Jul 21 05:41 AM – Jul 22 02:15 AM

Karanams
Vishti - Jul 19 10:10 PM – Jul 20 08:47 AM
Bava - Jul 20 08:47 AM – Jul 20 07:23 PM
Balava - Jul 20 07:23 PM – Jul 21 05:56 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 05:01 PM – 06:45 PM 
Yamaganda Kalam - 10:05 AM – 11:49 AM
Gulika Kalam - 1:33 PM – 3:17 PM
Dur Muhurat - 
09:24 AM – 10:19 AM
12:32 AM – 01:13 AM 
Varjyam - 03:10 PM – 04:38 PM 

Auspicious Times

Abhijit Muhuratam - 01:05 PM – 02:01 PM
Amrit Kalam - 11:57 PM – 01:25 AM
Brahma Muhuratham - 05:01 AM – 05:49 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day

Deva shayani Ekadashi


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment