Thursday, April 17, 2025

17th April 2025 Panchangam

Vedic Mobile Calendar

Vedic Mobile Calendar

Sri Matre Namaha                                                                                             Om Dram Dattatreyaya Namaha

Sunrise: 06:58 Am

Sunset: 07:54 Pm

Panchangam

Vishvavasu Samvatsaram

Uttara Aayanam

Vasanta Rutu

Caitra Masam

Krishna Paksham

Tithi

1. Panchami - Apr 17 04:53 AM – Apr 18 06:37 AM

2. Shashthi - Apr 18 06:37 AM – Apr 19 07:52 AM

Bruhaspati Vasara

Nakshtram

1.Jyeshta - Apr 16 07:25 PM – Apr 17 09:51 PM

2. Moola - Apr 17 09:51 PM – Apr 18 11:51 PM

Yoga

1. Variyan - Apr 16 01:48 PM – Apr 17 02:20 PM

2. Parigha - Apr 17 02:20 PM – Apr 18 02:33 PM

Karanams

1. Kaulava - Apr 17 04:53 AM – Apr 17 05:49 PM

2. Taitila - Apr 17 05:49 PM – Apr 18 06:37 AM

3. Garija - Apr 18 06:37 AM – Apr 18 07:19 PM

Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam - 3:03 PM – 4:40 PM

Yamaganda Kalam - 6:58 AM – 8:35 AM

Gulika Kalam - 10:12 AM – 11:49 AM

Dur Muhuratam

1. 11:17 AM – 12:09 PM

2. 04:27 PM – 05:19 PM

Varjyam - 06:31 AM – 08:15 AM

 

Auspicious Times

Abhijit Muhurat — 01:00 PM – 01:52 PM

Amrit Kalam — 12:08 PM – 01:53 PM

Brahma Muhurat — 05:21 AM – 06:09 AM

Importance of this day

Varaha Jayanthi

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

चैत्रकृष्णे तु पञ्चम्यां जज्ञे नारायणः स्वयम्।
भुवं वराहरूपेण शृङ्गाभ्यामुदधेर्जलात्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

jitaṃ jitaṃ te'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ.
yadromagarteṣu nililyuraddhayastasmai namaḥ kāraṇasūkarāya te..3-13-35..
—śrīmadbhāgavate mahāpurāṇe tṛtīyeskandhe trayodaśe'dhyāye

caitrakṛṣṇe tu pañcamyāṃ jajñe nārāyaṇaḥ svayam |
bhuvaṃ varāharūpeṇa śṛṅgābhyāmudadherjalāt ||
avatāradine puṇye harimuddiśya bhaktitaḥ |
upavāsādi yat kiñcittadānantyāya kalpate ||

Shubham bhuyath...

Sarvejanaha Sukhinobhavantu...

Lokaasamastat Sukhinobhavantu...

Shubhamastu.. Mangalam Mahath..

Note: Panchang timings are calculated for Dallas, Texas, United States with DST adjustment.

For inquiries, contact:

Anantha Krishna Sastry Munimadugu

Call/Text: +1(903) 347-2647

Email: panyampujas@gmail.com

No comments:

Post a Comment