Thursday, April 24, 2025

24th April 2025 Panchangam

Vedic Mobile Calendar

Vedic Mobile Calendar

Sri Matre Namaha                                                                                             Om Dram Dattatreyaya Namaha

Sunrise: 06:50 AM

Sunset: 07:59 PM

Panchangam

Vishvavasu Samvatsaram

Uttara Aayanam

Vasanta Rutu

Caitra Masam

Krishna Paksham

Tithi

1. Dwadashi - Apr 24 04:02 AM – Apr 25 01:15 AM

2. Trayodashi - Apr 25 01:15 AM – Apr 25 09:58 PM

Bruhaspati Vasara

Nakshtram

1.Purva Bhadrapada - Apr 24 12:19 AM – Apr 24 10:23 PM

2. Uttara Bhadrapada - Apr 24 10:23 PM – Apr 25 07:57 PM

Yoga

1. Indra - Apr 24 05:25 AM – Apr 25 02:00 AM

2. Vaidhruthi - Apr 25 02:00 AM – Apr 25 10:11 PM

Karanams

1. Kaulava - Apr 24 04:02 AM – Apr 24 02:43 PM

2. Taitila - Apr 24 02:43 PM – Apr 25 01:15 AM

3. Garija - Apr 25 01:15 AM – Apr 25 11:39 AM

Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam - 3:03 PM – 4:42 PM

Yamaganda Kalam - 6:50 AM – 8:29 AM

Gulika Kalam - 10:08 AM – 11:46 AM

Dur Muhuratam

1. 11:13 AM – 12:06 PM

2. 04:29 PM – 05:21 PM

Varjyam - 06:12 AM – 07:40 AM

 

Auspicious Times

Abhijit Muhurat — 12:58 PM – 01:51 PM

Amrit Kalam — 03:23 PM – 04:51 PM

Brahma Muhurat — 05:13 AM – 06:01 AM

Importance of this day

Harivasarah:- 09:24

वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥
निवेदन-मन्त्रः (कात्यायनः)---
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे---
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

వాదశ్యాః ప్రథమః పాదో హరివాసరసంజ్ఞితః|
తమతిక్రమ్య కుర్వీత పారణం విష్ణుతత్పరః||
నివేదన-మంత్రః (కాత్యాయనః)---
అజ్ఞానతిమిరాంధస్య వ్రతేనానేన కేశవ|
ప్రసీద సుముఖో నాథ జ్ఞానదృష్టిప్రదో భవ||
వైద్యనాథదీక్షితీయే తిథినిర్ణయకాండే విష్ణుధర్మే---
అసంభాష్యాంస్తు సంభాష్య తులస్యతసికాదలం|
ద్వాదశ్యామచ్యుతఫలం ఆగస్త్యం పత్రమేవ వా |
ఆమలక్యాః ఫలం వాపి పారణే ప్రాశ్య శుద్ధ్యతి ||

vādaśyāḥ prathamaḥ pādo harivāsarasaṃjñitaḥ|
tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ||
nivedana-mantraḥ (kātyāyanaḥ)---
ajñānatimirāndhasya vratenānena keśava|
prasīda sumukho nātha jñānadṛṣṭiprado bhava||
vaidyanāthadīkṣitīye tithinirṇayakāṇḍe viṣṇudharme---
asambhāṣyāṃstu sambhāṣya tulasyatasikādalam|
dvādaśyāmacyutaphalam āgastyaṃ patrameva vā ||
āmalakyāḥ phalaṃ vāpi pāraṇe prāśya śuddhyati ||

Shubham bhuyath...

Sarvejanaha Sukhinobhavantu...

Lokaasamastat Sukhinobhavantu...

Shubhamastu.. Mangalam Mahath..

Note: Panchang timings are calculated for Dallas, Texas, United States with DST adjustment.

For inquiries, contact:

Anantha Krishna Sastry Munimadugu

Call/Text: +1(903) 347-2647

Email: panyampujas@gmail.com

No comments:

Post a Comment